Original

विनयं गुणा इव विवेकम् अपनयभिदं नया इव ।न्यायम् अवधय इवाशरणाः शरणं ययुः शिवम् अथो महर्षयः ॥

Segmented

विनयम् गुणा इव विवेकम् अपनय-भिदम् नया इव न्यायम् अवधय इव अशरणाः शरणम् ययुः शिवम् अथो महा-ऋषयः

Analysis

Word Lemma Parse
विनयम् विनय pos=n,g=m,c=2,n=s
गुणा गुण pos=n,g=m,c=1,n=p
इव इव pos=i
विवेकम् विवेक pos=n,g=m,c=2,n=s
अपनय अपनय pos=n,comp=y
भिदम् भिद् pos=a,g=m,c=2,n=s
नया नय pos=n,g=m,c=1,n=p
इव इव pos=i
न्यायम् न्याय pos=n,g=m,c=2,n=s
अवधय अवधि pos=n,g=m,c=1,n=p
इव इव pos=i
अशरणाः अशरण pos=a,g=m,c=1,n=p
शरणम् शरण pos=n,g=n,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit
शिवम् शिव pos=n,g=m,c=2,n=s
अथो अथो pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p