Original

न ददाह भूरुहवनानि हरितनयधाम दूरगम् ।न स्म नयति परिशोषम् अपः सुसहं बभूव न च सिद्धतापसैः ॥

Segmented

न ददाह भूरुह-वनानि हरि-तनय-धाम दूर-गम् न स्म नयति परिशोषम् अपः सु सहम् बभूव न च सिद्ध-तापसैः

Analysis

Word Lemma Parse
pos=i
ददाह दह् pos=v,p=3,n=s,l=lit
भूरुह भूरुह pos=n,comp=y
वनानि वन pos=n,g=n,c=2,n=p
हरि हरि pos=n,comp=y
तनय तनय pos=n,comp=y
धाम धामन् pos=n,g=n,c=1,n=s
दूर दूर pos=a,comp=y
गम् pos=a,g=n,c=1,n=s
pos=i
स्म स्म pos=i
नयति नी pos=v,p=3,n=s,l=lat
परिशोषम् परिशोष pos=n,g=m,c=2,n=s
अपः अप् pos=n,g=m,c=2,n=p
सु सु pos=i
सहम् सह pos=a,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i
pos=i
सिद्ध सिद्ध pos=n,comp=y
तापसैः तापस pos=n,g=m,c=3,n=p