Original

मरुतां पतिः स्विद् अहिमांशुर् उत पृथुशिखः शिखी तपः ।तप्तुम् असुकरम् उपक्रमते न जनो ऽयम् इत्य् अवयये स तापसैः ॥

Segmented

मरुताम् पतिः स्विद् अहिमांशुः उत पृथु-शिखः शिखी तपः तप्तुम् असुकरम् उपक्रमते न जनो ऽयम् इत्य् अवयये स तापसैः

Analysis

Word Lemma Parse
मरुताम् मरुत् pos=n,g=m,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s
स्विद् स्विद् pos=i
अहिमांशुः अहिमांशु pos=n,g=m,c=1,n=s
उत उत pos=i
पृथु पृथु pos=a,comp=y
शिखः शिखा pos=n,g=m,c=1,n=s
शिखी शिखिन् pos=a,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तप्तुम् तप् pos=vi
असुकरम् असुकर pos=a,g=n,c=2,n=s
उपक्रमते उपक्रम् pos=v,p=3,n=s,l=lat
pos=i
जनो जन pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इत्य् इति pos=i
अवयये अवया pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तापसैः तापस pos=n,g=m,c=3,n=p