Original

तम् उदीरितारुणजटांशुम् अधिगुणशरासनं जनाः ।रुद्रम् अनुदितललाटदृशं ददृशुर् मिमन्थिषुम् इवासुरीः पुरीः ॥

Segmented

तम् उदीरय्-अरुण-जटा-अंशुम् अधिगुण-शरासनम् जनाः रुद्रम् अन् उदित-ललाट-दृशम् ददृशुः मिमन्थिषुम् इव आसुराः पुरीः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उदीरय् उदीरय् pos=va,comp=y,f=part
अरुण अरुण pos=a,comp=y
जटा जटा pos=n,comp=y
अंशुम् अंशु pos=n,g=m,c=2,n=s
अधिगुण अधिगुण pos=a,comp=y
शरासनम् शरासन pos=n,g=m,c=2,n=s
जनाः जन pos=n,g=m,c=1,n=p
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
अन् अन् pos=i
उदित उदि pos=va,comp=y,f=part
ललाट ललाट pos=n,comp=y
दृशम् दृश् pos=n,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
मिमन्थिषुम् मिमन्थिषु pos=a,g=m,c=2,n=s
इव इव pos=i
आसुराः आसुर pos=a,g=f,c=2,n=p
पुरीः पुरी pos=n,g=f,c=2,n=p