Original

रजनीषु राजतनयस्य बहुलसमये ऽपि धामभिः ।भिन्नतिमिरनिकरं न जहे शशिरश्मिसंगमयुजा नभः श्रिया ॥

Segmented

रजनीषु राज-तनयस्य बहुल-समये ऽपि धामभिः भिन्न-तिमिर-निकरम् न जहे शशि-रश्मि-संगम-युजा नभः श्रिया

Analysis

Word Lemma Parse
रजनीषु रजनी pos=n,g=f,c=7,n=p
राज राजन् pos=n,comp=y
तनयस्य तनय pos=n,g=m,c=6,n=s
बहुल बहुल pos=a,comp=y
समये समय pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
धामभिः धामन् pos=n,g=n,c=3,n=p
भिन्न भिद् pos=va,comp=y,f=part
तिमिर तिमिर pos=n,comp=y
निकरम् निकर pos=n,g=m,c=2,n=s
pos=i
जहे हा pos=v,p=3,n=s,l=lit
शशि शशिन् pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
संगम संगम pos=n,comp=y
युजा युज् pos=a,g=f,c=3,n=s
नभः नभस् pos=n,g=n,c=1,n=s
श्रिया श्री pos=n,g=f,c=3,n=s