Original

परिकीर्णम् उद्यतभुजस्य भुवनविवरे दुरासदम् ।ज्योतिर् उपरि शिरसो विततं जगृहे निजान् मुनिदिवौकसां पथः ॥

Segmented

परिकीर्णम् उद्यत-भुजस्य भुवन-विवरे दुरासदम् ज्योतिः उपरि शिरसो विततम् जगृहे निजान् मुनि-दिवौकसाम् पथः

Analysis

Word Lemma Parse
परिकीर्णम् परिकृ pos=va,g=n,c=1,n=s,f=part
उद्यत उद्यम् pos=va,comp=y,f=part
भुजस्य भुज pos=n,g=m,c=6,n=s
भुवन भुवन pos=n,comp=y
विवरे विवर pos=n,g=n,c=7,n=s
दुरासदम् दुरासद pos=a,g=n,c=1,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
उपरि उपरि pos=i
शिरसो शिरस् pos=n,g=n,c=6,n=s
विततम् वितन् pos=va,g=n,c=1,n=s,f=part
जगृहे ग्रह् pos=v,p=3,n=s,l=lit
निजान् निज pos=a,g=m,c=2,n=p
मुनि मुनि pos=n,comp=y
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
पथः पथिन् pos=n,g=,c=2,n=p