Original

प्रविवेश गाम् इव कृशस्य नियमसवनाय गच्छतः ।तस्य पदविनमितो हिमवान् गुरुतां नयन्ति हि गुणा न संहतिः ॥

Segmented

प्रविवेश गाम् इव कृशस्य नियम-सवनाय गच्छतः तस्य पदवी-नमितः हिमवान् गुरु-ताम् नयन्ति हि गुणा न संहतिः

Analysis

Word Lemma Parse
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
गाम् गो pos=n,g=,c=2,n=s
इव इव pos=i
कृशस्य कृश pos=a,g=m,c=6,n=s
नियम नियम pos=n,comp=y
सवनाय सवन pos=n,g=n,c=4,n=s
गच्छतः गम् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
पदवी पदवी pos=n,comp=y
नमितः नमय् pos=va,g=m,c=1,n=s,f=part
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
गुरु गुरु pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
नयन्ति नी pos=v,p=3,n=p,l=lat
हि हि pos=i
गुणा गुण pos=n,g=m,c=1,n=p
pos=i
संहतिः संहति pos=n,g=f,c=1,n=s