Original

अथ वासवस्य वचनेन रुचिरवदनस् त्रिलोचनम् ।क्लान्तिरहितम् अभिराधयितुं विधिवत् तपांसि विदधे धनंजयः ॥

Segmented

अथ वासवस्य वचनेन रुचिर-वदनः त्रिलोचनम् क्लान्ति-रहितम् अभिराधयितुम् विधिवत् तपांसि विदधे धनंजयः

Analysis

Word Lemma Parse
अथ अथ pos=i
वासवस्य वासव pos=n,g=m,c=6,n=s
वचनेन वचन pos=n,g=n,c=3,n=s
रुचिर रुचिर pos=a,comp=y
वदनः वदन pos=n,g=m,c=1,n=s
त्रिलोचनम् त्रिलोचन pos=n,g=m,c=2,n=s
क्लान्ति क्लान्ति pos=n,comp=y
रहितम् रहित pos=a,g=m,c=2,n=s
अभिराधयितुम् अभिराधय् pos=vi
विधिवत् विधिवत् pos=i
तपांसि तपस् pos=n,g=n,c=2,n=p
विदधे विधा pos=v,p=3,n=s,l=lit
धनंजयः धनंजय pos=n,g=m,c=1,n=s