Original

आतिथेयीम् अथासाद्य सुतादपचितिं हरिः ।विश्रम्य विष्टरे नाम व्याजहारेति भारतीम् ॥

Segmented

आतिथेयीम् अथ आसाद्य सुतात् अपचितिम् हरिः विश्रम्य विष्टरे नाम व्याजहार इति भारतीम्

Analysis

Word Lemma Parse
आतिथेयीम् आतिथेयी pos=n,g=f,c=2,n=s
अथ अथ pos=i
आसाद्य आसादय् pos=vi
सुतात् सुत pos=n,g=m,c=5,n=s
अपचितिम् अपचिति pos=n,g=f,c=2,n=s
हरिः हरि pos=n,g=m,c=1,n=s
विश्रम्य विश्रम् pos=vi
विष्टरे विष्टर pos=n,g=m,c=7,n=s
नाम नाम pos=i
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
इति इति pos=i
भारतीम् भारती pos=n,g=f,c=2,n=s