Original

प्रीते पिनाकिनि मया सह लोकपालैर् लोकत्रये ऽपि विहिताप्रतिवार्यवीर्यः ।लक्ष्मीं समुत्सुकयितासि भृशं परेषाम् उच्चार्य वाचम् इति तेन तिरोबभूवे ॥

Segmented

प्रीते पिनाकिनि मया सह लोकपालैः लोकत्रये ऽपि विहित-अ प्रतिवारय्-वीर्यः लक्ष्मीम् समुत्सुकयितासि भृशम् परेषाम् उच्चार्य वाचम् इति तेन तिरोबभूवे

Analysis

Word Lemma Parse
प्रीते प्री pos=va,g=m,c=7,n=s,f=part
पिनाकिनि पिनाकिन् pos=n,g=m,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
लोकपालैः लोकपाल pos=n,g=m,c=3,n=p
लोकत्रये लोकत्रय pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
विहित विधा pos=va,comp=y,f=part
pos=i
प्रतिवारय् प्रतिवारय् pos=va,comp=y,f=krtya
वीर्यः वीर्य pos=n,g=m,c=1,n=s
लक्ष्मीम् लक्ष्मी pos=n,g=f,c=2,n=s
समुत्सुकयितासि समुत्सुकय् pos=v,p=2,n=s,l=lrt
भृशम् भृशम् pos=i
परेषाम् पर pos=n,g=m,c=6,n=p
उच्चार्य उच्चारय् pos=vi
वाचम् वाच् pos=n,g=f,c=2,n=s
इति इति pos=i
तेन तेन pos=i
तिरोबभूवे तिरोभू pos=v,p=3,n=s,l=lit