Original

इत्य् उक्तवन्तं परिरभ्य दोर्भ्यां तनूजम् आविष्कृतदिव्यमूर्तिः ।अघोपघातं मघवा विभूत्यै भवोद्भवाराधनम् आदिदेश ॥

Segmented

इत्य् उक्तवन्तम् परिरभ्य दोर्भ्याम् तनूजम् आविष्कृ-दिव्य-मूर्तिः अघ-उपघातम् मघवा विभूत्यै भवोद्भव-आराधनम् आदिदेश

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्तवन्तम् वच् pos=va,g=m,c=2,n=s,f=part
परिरभ्य परिरभ् pos=vi
दोर्भ्याम् दोस् pos=n,g=,c=3,n=d
तनूजम् तनूज pos=n,g=m,c=2,n=s
आविष्कृ आविष्कृ pos=va,comp=y,f=part
दिव्य दिव्य pos=a,comp=y
मूर्तिः मूर्ति pos=n,g=m,c=1,n=s
अघ अघ pos=n,comp=y
उपघातम् उपघात pos=n,g=m,c=2,n=s
मघवा मघवन् pos=n,g=m,c=1,n=s
विभूत्यै विभूति pos=n,g=f,c=4,n=s
भवोद्भव भवोद्भव pos=n,comp=y
आराधनम् आराधन pos=n,g=n,c=2,n=s
आदिदेश आदिश् pos=v,p=3,n=s,l=lit