Original

अभितस् तं पृथासूनुः स्नेहेन परितस्तरे ।अविज्ञाते ऽपि बन्धौ हि बलात् प्रह्लादते मनः ॥

Segmented

अभितस् तम् पृथासूनुः स्नेहेन परितस्तरे अ विज्ञाते ऽपि बन्धौ हि बलात् प्रह्लादते मनः

Analysis

Word Lemma Parse
अभितस् अभितस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
पृथासूनुः पृथासूनु pos=n,g=m,c=1,n=s
स्नेहेन स्नेह pos=n,g=m,c=3,n=s
परितस्तरे परिस्तृ pos=v,p=3,n=s,l=lit
pos=i
विज्ञाते विज्ञा pos=va,g=m,c=7,n=s,f=part
ऽपि अपि pos=i
बन्धौ बन्धु pos=n,g=m,c=7,n=s
हि हि pos=i
बलात् बल pos=n,g=n,c=5,n=s
प्रह्लादते प्रह्लाद् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s