Original

स्वधर्मम् अनुरुन्धन्ते नातिक्रमम् अरातिभिः ।पलायन्ते कृतध्वंसा नाहवान् मानशालिनः ॥

Segmented

स्वधर्मम् अनुरुन्धन्ते न अतिक्रमम् अरातिभिः पलायन्ते कृत-ध्वंसाः न आहवात् मान-शालिनः

Analysis

Word Lemma Parse
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
अनुरुन्धन्ते अनुरुध् pos=v,p=3,n=p,l=lat
pos=i
अतिक्रमम् अतिक्रम pos=n,g=m,c=2,n=s
अरातिभिः अराति pos=n,g=m,c=3,n=p
पलायन्ते पलाय् pos=v,p=3,n=p,l=lat
कृत कृ pos=va,comp=y,f=part
ध्वंसाः ध्वंस pos=n,g=m,c=1,n=p
pos=i
आहवात् आहव pos=n,g=m,c=5,n=s
मान मान pos=n,comp=y
शालिनः शालिन् pos=a,g=m,c=1,n=p