Original

आसक्ता धूर् इयं रूढा जननी दूरगा च मे ।तिरस्करोति स्वातन्त्र्यं ज्यायांश् चाचारवान् नृपः ॥

Segmented

आसक्ता धूः इयम् रूढा जननी दूर-गा च मे तिरस्करोति स्वातन्त्र्यम् ज्यायांश् च आचारवान् नृपः

Analysis

Word Lemma Parse
आसक्ता आसञ्ज् pos=va,g=f,c=1,n=s,f=part
धूः धू pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
रूढा रुह् pos=va,g=f,c=1,n=s,f=part
जननी जननी pos=n,g=f,c=1,n=s
दूर दूर pos=a,comp=y
गा pos=a,g=f,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
तिरस्करोति तिरस्कृ pos=v,p=3,n=s,l=lat
स्वातन्त्र्यम् स्वातन्त्र्य pos=n,g=n,c=2,n=s
ज्यायांश् ज्यायस् pos=a,g=m,c=1,n=s
pos=i
आचारवान् आचारवत् pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s