Original

कथं वादीयताम् अर्वाङ् मुनिता धर्मरोधिनी ।आश्रमानुक्रमः पूर्वैः स्मर्यते न व्यतिक्रमः ॥

Segmented

कथम् वा आदीयताम् अर्वाङ् मुनि-ता धर्म-रोधिनी आश्रम-अनुक्रमः पूर्वैः स्मर्यते न व्यतिक्रमः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
वा वा pos=i
आदीयताम् आदा pos=v,p=3,n=s,l=lot
अर्वाङ् अर्वाक् pos=i
मुनि मुनि pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
रोधिनी रोधिन् pos=a,g=f,c=1,n=s
आश्रम आश्रम pos=n,comp=y
अनुक्रमः अनुक्रम pos=n,g=m,c=1,n=s
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
स्मर्यते स्मृ pos=v,p=3,n=s,l=lat
pos=i
व्यतिक्रमः व्यतिक्रम pos=n,g=m,c=1,n=s