Original

स वंशस्यावदातस्य शशाङ्कस्येव लाञ्छनम् ।कृच्छ्रेषु व्यर्थया यत्र भूयते भर्तुर् आज्ञया ॥

Segmented

स वंशस्य अवदातस्य शशाङ्कस्य इव लाञ्छनम् कृच्छ्रेषु व्यर्थया यत्र भूयते भर्तुः आज्ञया

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वंशस्य वंश pos=n,g=m,c=6,n=s
अवदातस्य अवदात pos=a,g=m,c=6,n=s
शशाङ्कस्य शशाङ्क pos=n,g=m,c=6,n=s
इव इव pos=i
लाञ्छनम् लाञ्छन pos=n,g=n,c=1,n=s
कृच्छ्रेषु कृच्छ्र pos=n,g=n,c=7,n=p
व्यर्थया व्यर्थ pos=a,g=f,c=3,n=s
यत्र यत्र pos=i
भूयते भू pos=v,p=3,n=s,l=lat
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
आज्ञया आज्ञा pos=n,g=f,c=3,n=s