Original

यथाप्रतिज्ञं द्विषतां युधि प्रतिचिकीर्षया ।ममैवाध्येति नृपतिस् तृष्यन्न् इव जलाञ्जलेः ॥

Segmented

यथाप्रतिज्ञम् द्विषताम् युधि प्रतिचिकीर्षया मे एव अध्येति नृपतिस् तृष्यन्न् इव जल-अञ्जलि

Analysis

Word Lemma Parse
यथाप्रतिज्ञम् यथाप्रतिज्ञम् pos=i
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
युधि युध् pos=n,g=f,c=7,n=s
प्रतिचिकीर्षया प्रतिचिकीर्षा pos=n,g=f,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
अध्येति अधी pos=v,p=3,n=s,l=lat
नृपतिस् नृपति pos=n,g=m,c=1,n=s
तृष्यन्न् तृष् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
जल जल pos=n,comp=y
अञ्जलि अञ्जलि pos=n,g=m,c=6,n=s