Original

कृतं पुरुषशब्देन जातिमात्रावलम्बिना ।यो ऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयम् उदाहृतः ॥

Segmented

कृतम् पुरुष-शब्देन जाति-मात्र-अवलम्बिना यो अङ्गीकृ-गुणैः श्लाघ्यः स विस्मयम् उदाहृतः

Analysis

Word Lemma Parse
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पुरुष पुरुष pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
जाति जाति pos=n,comp=y
मात्र मात्र pos=n,comp=y
अवलम्बिना अवलम्बिन् pos=a,g=m,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
अङ्गीकृ अङ्गीकृ pos=va,comp=y,f=part
गुणैः गुण pos=n,g=m,c=3,n=p
श्लाघ्यः श्लाघ् pos=va,g=m,c=1,n=s,f=krtya
pos=i
विस्मयम् विस्मय pos=n,g=n,c=2,n=s
उदाहृतः उदाहृ pos=va,g=m,c=1,n=s,f=part