Original

अनिर्जयेन द्विषतां यस्यामर्षः प्रशाम्यति ।पुरुषोक्तिः कथं तस्मिन् ब्रूहि त्वं हि तपोधन ॥

Segmented

अ निर्जयेन द्विषताम् यस्य अमर्षः प्रशाम्यति पुरुष-उक्तिः कथम् तस्मिन् ब्रूहि त्वम् हि तपोधन

Analysis

Word Lemma Parse
pos=i
निर्जयेन निर्जय pos=n,g=m,c=3,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
यस्य यद् pos=n,g=m,c=6,n=s
अमर्षः अमर्ष pos=n,g=m,c=1,n=s
प्रशाम्यति प्रशम् pos=v,p=3,n=s,l=lat
पुरुष पुरुष pos=n,comp=y
उक्तिः उक्ति pos=n,g=f,c=1,n=s
कथम् कथम् pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
तपोधन तपोधन pos=a,g=m,c=8,n=s