Original

जरतीम् अपि बिभ्राणस् तनुम् अप्राकृताकृतिः ।चकाराक्रान्तलक्ष्मीकः ससाध्वसम् इवाश्रयम् ॥

Segmented

जरतीम् अपि बिभ्राणस् तनुम् अ प्राकृत-आकृतिः चकार आक्रान्त-लक्ष्मीकः स साध्वसम् इव आश्रयम्

Analysis

Word Lemma Parse
जरतीम् जृ pos=va,g=f,c=2,n=s,f=part
अपि अपि pos=i
बिभ्राणस् भृ pos=va,g=m,c=1,n=s,f=part
तनुम् तनु pos=n,g=f,c=2,n=s
pos=i
प्राकृत प्राकृत pos=a,comp=y
आकृतिः आकृति pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
आक्रान्त आक्रम् pos=va,comp=y,f=part
लक्ष्मीकः लक्ष्मीक pos=n,g=m,c=1,n=s
pos=i
साध्वसम् साध्वस pos=n,g=m,c=2,n=s
इव इव pos=i
आश्रयम् आश्रय pos=n,g=m,c=2,n=s