Original

अपहस्ये ऽथवा सद्भिः प्रमादो वास्तु मे धियः ।अस्थानविहितायासः कामं जिह्रेतु वा भवान् ॥

Segmented

अपहस्ये ऽथवा सद्भिः प्रमादो वा अस्तु मे धियः अस्थान-विहित-आयासः कामम् जिह्रेतु वा भवान्

Analysis

Word Lemma Parse
अपहस्ये अपहस् pos=va,g=m,c=7,n=s,f=krtya
ऽथवा अथवा pos=i
सद्भिः सत् pos=a,g=m,c=3,n=p
प्रमादो प्रमाद pos=n,g=m,c=1,n=s
वा वा pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
धियः धी pos=n,g=f,c=6,n=s
अस्थान अस्थान pos=n,comp=y
विहित विधा pos=va,comp=y,f=part
आयासः आयास pos=n,g=m,c=1,n=s
कामम् काम pos=n,g=m,c=2,n=s
जिह्रेतु ह्री pos=v,p=3,n=s,l=lot
वा वा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s