Original

प्रमार्ष्टुम् अयशःपङ्कम् इच्छेयं छद्मना कृतम् ।वैधव्यतापितारातिवनितालोचनाम्बुभिः ॥

Segmented

प्रमार्ष्टुम् अयशस्-पङ्कम् इच्छेयम् छद्मना कृतम् वैधव्य-तापित-अराति-वनिता-लोचन-अम्बुभिः

Analysis

Word Lemma Parse
प्रमार्ष्टुम् प्रमृज् pos=vi
अयशस् अयशस् pos=n,comp=y
पङ्कम् पङ्क pos=n,g=m,c=2,n=s
इच्छेयम् इष् pos=v,p=1,n=s,l=vidhilin
छद्मना छद्मन् pos=n,g=n,c=3,n=s
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
वैधव्य वैधव्य pos=n,comp=y
तापित तापय् pos=va,comp=y,f=part
अराति अराति pos=n,comp=y
वनिता वनिता pos=n,comp=y
लोचन लोचन pos=n,comp=y
अम्बुभिः अम्बु pos=n,g=n,c=3,n=p