Original

न सुखं प्रार्थये नार्थम् उदन्वद्वीचिचञ्चलम् ।नानित्यताशनेस् त्रस्यन् विविक्तं ब्रह्मणः पदम् ॥

Segmented

न सुखम् प्रार्थये न अर्थम् उदन्वन्त्-वीचि-चञ्चलम् न अनित्य-ता-अशनेः त्रस्यन् विविक्तम् ब्रह्मणः पदम्

Analysis

Word Lemma Parse
pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
प्रार्थये प्रार्थय् pos=v,p=1,n=s,l=lat
pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उदन्वन्त् उदन्वन्त् pos=n,comp=y
वीचि वीचि pos=n,comp=y
चञ्चलम् चञ्चल pos=a,g=m,c=2,n=s
pos=i
अनित्य अनित्य pos=a,comp=y
ता ता pos=n,comp=y
अशनेः अशनि pos=n,g=m,c=5,n=s
त्रस्यन् त्रस् pos=va,g=m,c=1,n=s,f=part
विविक्तम् विविक्त pos=a,g=n,c=2,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=n,c=6,n=s
पदम् पद pos=n,g=n,c=2,n=s