Original

उदाहरणम् आशीःषु प्रथमे ते मनस्विनाम् ।शुष्के ऽशनिर् इवामर्षो यैर् अरातिषु पात्यते ॥

Segmented

उदाहरणम् आशिःषु प्रथमे ते मनस्विनाम् शुष्के ऽशनिः इव अमर्षः यैः अरातिषु पात्यते

Analysis

Word Lemma Parse
उदाहरणम् उदाहरण pos=n,g=n,c=1,n=s
आशिःषु आशिस् pos=n,g=f,c=7,n=p
प्रथमे प्रथम pos=a,g=m,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
मनस्विनाम् मनस्विन् pos=a,g=m,c=6,n=p
शुष्के शुष्क pos=a,g=m,c=7,n=s
ऽशनिः अशनि pos=n,g=m,c=1,n=s
इव इव pos=i
अमर्षः अमर्ष pos=n,g=m,c=1,n=s
यैः यद् pos=n,g=m,c=3,n=p
अरातिषु अराति pos=n,g=m,c=7,n=p
पात्यते पातय् pos=v,p=3,n=s,l=lat