Original

गुरून् कुर्वन्ति ते वंश्यान् अन्वर्था तैर् वसुंधरा ।येषां यशांसि शुभ्राणि ह्रेपयन्तीन्दुमण्डलम् ॥

Segmented

गुरून् कुर्वन्ति ते वंश्यान् अन्वर्था तैः वसुंधरा येषाम् यशांसि शुभ्राणि ह्रेपयन्ति इन्दु-मण्डलम्

Analysis

Word Lemma Parse
गुरून् गुरु pos=n,g=m,c=2,n=p
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
वंश्यान् वंश्य pos=n,g=m,c=2,n=p
अन्वर्था अन्वर्थ pos=a,g=f,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
यशांसि यशस् pos=n,g=n,c=1,n=p
शुभ्राणि शुभ्र pos=a,g=n,c=1,n=p
ह्रेपयन्ति ह्रेपय् pos=v,p=3,n=p,l=lat
इन्दु इन्दु pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=2,n=s