Original

स पुमान् अर्थवज् जन्मा यस्य नाम्नि पुरःस्थिते ।नान्याम् अङ्गुलिम् अभ्येति संख्यायाम् उद्यताङ्गुलिः ॥

Segmented

स पुमान् अर्थवज् जन्मा यस्य पुरस् स्थिते न अन्याम् अङ्गुलिम् अभ्येति संख्यायाम् उद्यत-अङ्गुलिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
अर्थवज् अर्थवत् pos=a,g=n,c=1,n=s
जन्मा यद् pos=n,g=m,c=6,n=s
यस्य नामन् pos=n,g=n,c=7,n=s
पुरस् पुरस् pos=i
स्थिते स्था pos=va,g=n,c=7,n=s,f=part
pos=i
अन्याम् अन्य pos=n,g=f,c=2,n=s
अङ्गुलिम् अङ्गुलि pos=n,g=f,c=2,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
संख्यायाम् संख्या pos=n,g=f,c=7,n=s
उद्यत उद्यम् pos=va,comp=y,f=part
अङ्गुलिः अङ्गुलि pos=n,g=m,c=1,n=s