Original

तावद् आश्रीयते लक्ष्म्या तावद् अस्य स्थिरं यशः ।पुरुषस् तावद् एवासौ यावन् मानान् न हीयते ॥

Segmented

तावद् आश्रीयते लक्ष्म्या तावद् अस्य स्थिरम् यशः पुरुषस् तावद् एव असौ यावन् मानान् न हीयते

Analysis

Word Lemma Parse
तावद् तावत् pos=i
आश्रीयते आश्रि pos=v,p=3,n=s,l=lat
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
तावद् तावत् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
स्थिरम् स्थिर pos=a,g=n,c=1,n=s
यशः यशस् pos=n,g=n,c=1,n=s
पुरुषस् पुरुष pos=n,g=m,c=1,n=s
तावद् तावत् pos=i
एव एव pos=i
असौ अदस् pos=n,g=m,c=1,n=s
यावन् यावत् pos=i
मानान् मान pos=n,g=m,c=5,n=s
pos=i
हीयते हा pos=v,p=3,n=s,l=lat