Original

अलङ्घ्यं तत् तद् उद्वीक्ष्य यद् यद् उच्चैर् महीभृताम् ।प्रियतां ज्यायसीं मा गान् महतां केन तुङ्गता ॥

Segmented

अ लङ्घ् तत् तद् उद्वीक्ष्य यद् यद् उच्चैः महीभृताम् प्रियताम् ज्यायसीम् मा गान् महताम् केन तुङ्ग-ता

Analysis

Word Lemma Parse
pos=i
लङ्घ् लङ्घ् pos=va,g=n,c=2,n=s,f=krtya
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
उद्वीक्ष्य उद्वीक्ष् pos=vi
यद् यद् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
उच्चैः उच्चैस् pos=i
महीभृताम् महीभृत् pos=n,g=m,c=6,n=p
प्रियताम् प्री pos=v,p=3,n=s,l=lot
ज्यायसीम् ज्यायस् pos=a,g=f,c=2,n=s
मा मा pos=i
गान् गा pos=v,p=3,n=s,l=lun_unaug
महताम् महत् pos=a,g=m,c=6,n=p
केन केन pos=i
तुङ्ग तुङ्ग pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s