Original

गूढो ऽपि वपुषा राजन् धाम्ना लोकाभिभाविना ।अंशुमान् इव तन्वभ्रपटलच्छन्नविग्रहः ॥

Segmented

गूढो ऽपि वपुषा राजन् धाम्ना लोक-अभिभाविन् अंशुमान् इव तनु-अभ्र-पटल-छन्न-विग्रहः

Analysis

Word Lemma Parse
गूढो गुह् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
वपुषा वपुस् pos=n,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धाम्ना धामन् pos=n,g=n,c=3,n=s
लोक लोक pos=n,comp=y
अभिभाविन् अभिभाविन् pos=a,g=n,c=3,n=s
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
तनु तनु pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
पटल पटल pos=n,comp=y
छन्न छद् pos=va,comp=y,f=part
विग्रहः विग्रह pos=n,g=m,c=1,n=s