Original

शक्तिवैकल्यनम्रस्य निःसारत्वाल् लघीयसः ।जन्मिनो मानहिनस्य तृणस्य च समा गतिः ॥

Segmented

शक्ति-वैकल्य-नम्रस्य निःसार-त्वात् लघीयसः जन्मिनो मान-हीनस्य तृणस्य च समा गतिः

Analysis

Word Lemma Parse
शक्ति शक्ति pos=n,comp=y
वैकल्य वैकल्य pos=n,comp=y
नम्रस्य नम्र pos=a,g=m,c=6,n=s
निःसार निःसार pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
लघीयसः लघीयस् pos=a,g=m,c=6,n=s
जन्मिनो जन्मिन् pos=n,g=m,c=6,n=s
मान मान pos=n,comp=y
हीनस्य हा pos=va,g=m,c=6,n=s,f=part
तृणस्य तृण pos=n,g=n,c=6,n=s
pos=i
समा सम pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s