Original

अवधूयारिभिर् नीता हरिणैस् तुल्यवृत्तिताम् ।अन्योन्यस्यापि जिह्रीमः किं पुनः सहवासिनाम् ॥

Segmented

अवधूय अरिभिः नीता हरिणैस् तुल्य-वृत्ति-ताम् अन्योन्यस्य अपि जिह्रीमः किम् पुनः सहवासिनाम्

Analysis

Word Lemma Parse
अवधूय अवधू pos=vi
अरिभिः अरि pos=n,g=m,c=3,n=p
नीता नी pos=va,g=m,c=1,n=p,f=part
हरिणैस् हरिण pos=n,g=m,c=3,n=p
तुल्य तुल्य pos=a,comp=y
वृत्ति वृत्ति pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
अपि अपि pos=i
जिह्रीमः ह्री pos=v,p=1,n=p,l=lat
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
सहवासिनाम् सहवासिन् pos=a,g=m,c=6,n=p