Original

ध्वंसेत हृदयं सद्यः परिभूतस्य मे परैः ।यद्य् अमर्षः प्रतीकारं भुजालम्बं न लम्भयेत् ॥

Segmented

ध्वंसेत हृदयम् सद्यः परिभूतस्य मे परैः यद्य् अमर्षः प्रतीकारम् भुज-आलम्बम् न लम्भयेत्

Analysis

Word Lemma Parse
ध्वंसेत ध्वंस् pos=v,p=2,n=p,l=vidhilin
हृदयम् हृदय pos=n,g=n,c=2,n=s
सद्यः सद्यस् pos=i
परिभूतस्य परिभू pos=va,g=m,c=6,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
परैः पर pos=n,g=m,c=3,n=p
यद्य् यदि pos=i
अमर्षः अमर्ष pos=n,g=m,c=1,n=s
प्रतीकारम् प्रतीकार pos=n,g=m,c=2,n=s
भुज भुज pos=n,comp=y
आलम्बम् आलम्ब pos=n,g=m,c=2,n=s
pos=i
लम्भयेत् लम्भय् pos=v,p=3,n=s,l=vidhilin