Original

अपवादाद् अभीतस्य समस्य गुणदोषयोः ।असद्वृत्तेर् अहोवृत्तं दुर्विभावं विधेर् इव ॥

Segmented

अपवादाद् अ भीतस्य समस्य गुण-दोषयोः असत्-वृत्ति अहो वृत्तम् दुर्विभावम् विधेः इव

Analysis

Word Lemma Parse
अपवादाद् अपवाद pos=n,g=m,c=5,n=s
pos=i
भीतस्य भी pos=va,g=m,c=6,n=s,f=part
समस्य सम pos=n,g=m,c=6,n=s
गुण गुण pos=n,comp=y
दोषयोः दोष pos=n,g=m,c=6,n=d
असत् असत् pos=a,comp=y
वृत्ति वृत्ति pos=n,g=m,c=6,n=s
अहो अहो pos=i
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
दुर्विभावम् दुर्विभाव pos=a,g=n,c=1,n=s
विधेः विधि pos=n,g=m,c=6,n=s
इव इव pos=i