Original

धार्तराष्ट्रैः सह प्रीतिर् वैरम् अस्मास्व् असूयत ।असन्मैत्री हि दोषाय कूलच्छायेव सेविता ॥

Segmented

धार्तराष्ट्रैः सह प्रीतिः वैरम् अस्मास्व् असूयत असत्-मैत्री हि दोषाय कूल-छाया इव सेविता

Analysis

Word Lemma Parse
धार्तराष्ट्रैः धार्तराष्ट्र pos=n,g=m,c=3,n=p
सह सह pos=i
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
वैरम् वैर pos=n,g=n,c=1,n=s
अस्मास्व् मद् pos=n,g=,c=7,n=p
असूयत सू pos=v,p=3,n=s,l=lan
असत् असत् pos=a,comp=y
मैत्री मैत्री pos=n,g=f,c=1,n=s
हि हि pos=i
दोषाय दोष pos=n,g=m,c=4,n=s
कूल कूल pos=n,comp=y
छाया छाया pos=n,g=f,c=1,n=s
इव इव pos=i
सेविता सेव् pos=va,g=f,c=1,n=s,f=part