Original

सोढवान् नो दशाम् अन्त्यां ज्यायान् एव गुणप्रियः ।सुलभो हि द्विषां भङ्गो दुर्लभा सत्स्व् अवाच्यता ॥

Segmented

सोढवान् नो दशाम् अन्त्याम् ज्यायान् एव गुण-प्रियः सुलभो हि द्विषाम् भङ्गो दुर्लभा सत्स्व् अवाच्य-ता

Analysis

Word Lemma Parse
सोढवान् सह् pos=va,g=m,c=1,n=s,f=part
नो मद् pos=n,g=,c=6,n=p
दशाम् दशा pos=n,g=f,c=2,n=s
अन्त्याम् अन्त्य pos=a,g=f,c=2,n=s
ज्यायान् ज्यायस् pos=a,g=m,c=1,n=s
एव एव pos=i
गुण गुण pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
सुलभो सुलभ pos=a,g=m,c=1,n=s
हि हि pos=i
द्विषाम् द्विष् pos=a,g=m,c=6,n=p
भङ्गो भङ्ग pos=n,g=m,c=1,n=s
दुर्लभा दुर्लभ pos=a,g=f,c=1,n=s
सत्स्व् सत् pos=a,g=m,c=7,n=p
अवाच्य अवाच्य pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s