Original

अयथार्थक्रियारम्भैः पतिभिः किं तवेक्षितैः ।अरुध्येताम् इतीवास्या नयने बाष्पवारिणे ॥

Segmented

अ यथार्थ-क्रिया-आरम्भैः पतिभिः किम् ते ईक्षितैः अरुध्येताम् इति इव अस्याः नयने बाष्प-वारि

Analysis

Word Lemma Parse
pos=i
यथार्थ यथार्थ pos=a,comp=y
क्रिया क्रिया pos=n,comp=y
आरम्भैः आरम्भ pos=n,g=m,c=3,n=p
पतिभिः पति pos=n,g=m,c=3,n=p
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ईक्षितैः ईक्ष् pos=va,g=m,c=3,n=p,f=part
अरुध्येताम् रुध् pos=v,p=3,n=d,l=lan
इति इति pos=i
इव इव pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
नयने नयन pos=n,g=n,c=1,n=d
बाष्प बाष्प pos=n,comp=y
वारि वारि pos=n,g=n,c=1,n=d