Original

ताम् ऐक्षन्त क्षणं सभ्या दुःशासनपुरःसराम् ।अभिसायार्कम् आवृत्तां छायाम् इव महातरोः ॥

Segmented

ताम् ऐक्षन्त क्षणम् सभ्या दुःशासन-पुरःसराम् अभि साय-अर्कम् आवृत्ताम् छायाम् इव महा-तरोः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
ऐक्षन्त ईक्ष् pos=v,p=3,n=p,l=lan
क्षणम् क्षण pos=n,g=m,c=2,n=s
सभ्या सभ्य pos=n,g=m,c=1,n=p
दुःशासन दुःशासन pos=n,comp=y
पुरःसराम् पुरःसर pos=a,g=f,c=2,n=s
अभि अभि pos=i
साय साय pos=n,comp=y
अर्कम् अर्क pos=n,g=m,c=2,n=s
आवृत्ताम् आवृत् pos=va,g=f,c=2,n=s,f=part
छायाम् छाया pos=n,g=f,c=2,n=s
इव इव pos=i
महा महत् pos=a,comp=y
तरोः तरु pos=n,g=m,c=6,n=s