Original

उपाधत्त सपत्नेषु कृष्णाया गुरुसंनिधौ ।भावम् आनयने सत्याः सत्यंकारम् इवान्तकः ॥

Segmented

उपाधत्त सपत्नेषु कृष्णाया गुरु-संनिधौ भावम् आनयने सत्याः सत्यंकारम् इव अन्तकः

Analysis

Word Lemma Parse
उपाधत्त उपाधा pos=v,p=3,n=s,l=lan
सपत्नेषु सपत्न pos=n,g=m,c=7,n=p
कृष्णाया कृष्णा pos=n,g=f,c=6,n=s
गुरु गुरु pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
भावम् भाव pos=n,g=m,c=2,n=s
आनयने आनयन pos=n,g=n,c=7,n=s
सत्याः अस् pos=va,g=f,c=6,n=s,f=part
सत्यंकारम् सत्यंकार pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s