Original

तेनानुजसहायेन द्रौपद्या च मया विना ।भृशम् आयामियामासु यामिनीष्व् अभितप्यते ॥

Segmented

तेन अनुज-सहायेन द्रौपद्या च मया विना भृशम् आयामिन्-याम यामिनीष्व् अभितप्यते

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
अनुज अनुज pos=n,comp=y
सहायेन सहाय pos=n,g=m,c=3,n=s
द्रौपद्या द्रौपदी pos=n,g=f,c=3,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
विना विना pos=i
भृशम् भृशम् pos=i
आयामिन् आयामिन् pos=a,comp=y
याम याम pos=n,g=f,c=7,n=p
यामिनीष्व् यामिनी pos=n,g=f,c=7,n=p
अभितप्यते अभितप् pos=v,p=3,n=s,l=lat