Original

दुरक्षान् दीव्यता राज्ञा राज्यम् आत्मा वयं वधूः ।नीतानि पणतां नूनम् ईदृशी भवितव्यता ॥

Segmented

दुरक्षान् दीव्यता राज्ञा राज्यम् आत्मा वयम् वधूः नीतानि पण-ताम् नूनम् ईदृशी भव्य-ता

Analysis

Word Lemma Parse
दुरक्षान् दुरक्ष pos=n,g=m,c=2,n=p
दीव्यता दीव् pos=va,g=m,c=3,n=s,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वयम् मद् pos=n,g=,c=1,n=p
वधूः वधू pos=n,g=f,c=1,n=s
नीतानि नी pos=va,g=n,c=1,n=p,f=part
पण पण pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
नूनम् नूनम् pos=i
ईदृशी ईदृश pos=a,g=f,c=1,n=s
भव्य भू pos=va,comp=y,f=krtya
ता ता pos=n,g=f,c=1,n=s