Original

कृष्णद्वैपायनादेशाद् बिभर्मि व्रतम् ईदृशम् ।भृशम् आराधने यत्तः स्वाराध्यस्य मरुत्वतः ॥

Segmented

कृष्णद्वैपायन-आदेशात् बिभर्मि व्रतम् ईदृशम् भृशम् आराधने यत्तः सु आराधय् मरुत्वतः

Analysis

Word Lemma Parse
कृष्णद्वैपायन कृष्णद्वैपायन pos=n,comp=y
आदेशात् आदेश pos=n,g=m,c=5,n=s
बिभर्मि भृ pos=v,p=1,n=s,l=lat
व्रतम् व्रत pos=n,g=n,c=2,n=s
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
भृशम् भृशम् pos=i
आराधने आराधन pos=n,g=n,c=7,n=s
यत्तः यत् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
आराधय् आराधय् pos=va,g=m,c=6,n=s,f=krtya
मरुत्वतः मरुत्वन्त् pos=n,g=m,c=6,n=s