Original

क्षत्रियस् तनयः पाण्डोर् अहं पार्थो धनंजयः ।स्थितः प्रास्तस्य दायादैर् भ्रातुर् ज्येष्ठस्य शासने ॥

Segmented

क्षत्रियस् तनयः पाण्डोः अहम् पार्थो धनंजयः स्थितः प्रास्तस्य दायादैः भ्रातुः ज्येष्ठस्य शासने

Analysis

Word Lemma Parse
क्षत्रियस् क्षत्रिय pos=n,g=m,c=1,n=s
तनयः तनय pos=n,g=m,c=1,n=s
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
प्रास्तस्य प्रास् pos=va,g=m,c=6,n=s,f=part
दायादैः दायाद pos=n,g=m,c=3,n=p
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
ज्येष्ठस्य ज्येष्ठ pos=a,g=m,c=6,n=s
शासने शासन pos=n,g=n,c=7,n=s