Original

श्रेयसो ऽप्य् अस्य ते तात वचसो नास्मि भाजनम् ।नभसः स्फुटतारस्य रात्रेर् इव विपर्ययः ॥

Segmented

श्रेयसो ऽप्य् अस्य ते तात वचसो न अस्मि भाजनम् नभसः स्फुट-तारस्य रात्रेः इव विपर्ययः

Analysis

Word Lemma Parse
श्रेयसो श्रेयस् pos=a,g=n,c=6,n=s
ऽप्य् अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
वचसो वचस् pos=n,g=n,c=6,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
भाजनम् भाजन pos=n,g=n,c=1,n=s
नभसः नभस् pos=n,g=n,c=6,n=s
स्फुट स्फुट pos=a,comp=y
तारस्य तार pos=n,g=n,c=6,n=s
रात्रेः रात्रि pos=n,g=f,c=6,n=s
इव इव pos=i
विपर्ययः विपर्यय pos=n,g=m,c=1,n=s