Original

अविज्ञातप्रबन्धस्य वचो वाचस्पतेर् इव ।व्रजत्य् अफलताम् एव नयद्रुह इवेहितम् ॥

Segmented

अ विज्ञात-प्रबन्धस्य वचो वाचस्पतेः इव व्रजत्य् अफल-ताम् एव नय-द्रुहः इव ईहितम्

Analysis

Word Lemma Parse
pos=i
विज्ञात विज्ञा pos=va,comp=y,f=part
प्रबन्धस्य प्रबन्ध pos=n,g=m,c=6,n=s
वचो वचस् pos=n,g=n,c=1,n=s
वाचस्पतेः वाचस्पति pos=n,g=m,c=6,n=s
इव इव pos=i
व्रजत्य् व्रज् pos=v,p=3,n=s,l=lat
अफल अफल pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
एव एव pos=i
नय नय pos=n,comp=y
द्रुहः द्रुह् pos=a,g=m,c=6,n=s
इव इव pos=i
ईहितम् ईहित pos=n,g=n,c=1,n=s