Original

इदम् ईदृग्गुणोपेतं लब्धावसरसाधनम् ।व्याकुर्यात् कः प्रियं वाक्यं यो वक्ता नेदृगाशयः ॥

Segmented

इदम् ईदृः-गुण-उपेतम् लब्ध-अवसर-साधनम् व्याकुर्यात् कः प्रियम् वाक्यम् यो वक्ता न ईदृः-आशयः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
ईदृः ईदृश् pos=a,comp=y
गुण गुण pos=n,comp=y
उपेतम् उपे pos=va,g=n,c=2,n=s,f=part
लब्ध लभ् pos=va,comp=y,f=part
अवसर अवसर pos=n,comp=y
साधनम् साधन pos=n,g=n,c=2,n=s
व्याकुर्यात् व्याकृ pos=v,p=3,n=s,l=vidhilin
कः pos=n,g=m,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
वक्ता वक्तृ pos=a,g=m,c=1,n=s
pos=i
ईदृः ईदृश् pos=a,comp=y
आशयः आशय pos=n,g=m,c=1,n=s