Original

अलङ्घ्यत्वाज् जनैर् अन्यैः क्षुभितोदन्वदूर्जितम् ।औदार्याद् अर्थसम्पत्तेः शान्तं चित्तम् ऋषेर् इव ॥

Segmented

अ लङ्घ्-त्वात् जनैः अन्यैः क्षुभित-उदन्वन्त्-ऊर्जितम् औदार्याद् अर्थ-सम्पत्त्याः शान्तम् चित्तम् ऋषेः इव

Analysis

Word Lemma Parse
pos=i
लङ्घ् लङ्घ् pos=va,comp=y,f=krtya
त्वात् त्व pos=n,g=n,c=5,n=s
जनैः जन pos=n,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
क्षुभित क्षुभ् pos=va,comp=y,f=part
उदन्वन्त् उदन्वन्त् pos=n,comp=y
ऊर्जितम् ऊर्जय् pos=va,g=n,c=2,n=s,f=part
औदार्याद् औदार्य pos=n,g=n,c=5,n=s
अर्थ अर्थ pos=n,comp=y
सम्पत्त्याः सम्पत्ति pos=n,g=f,c=5,n=s
शान्तम् शम् pos=va,g=n,c=2,n=s,f=part
चित्तम् चित्त pos=n,g=n,c=2,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
इव इव pos=i