Original

विशदभ्रूयुगच्छन्नवलितापाङ्गलोचनः ।प्रालेयावततिम्लानपलाशाब्ज इव ह्रदः ॥

Segmented

विशद-भ्रू-युग-छन्न-वलित-अपाङ्ग-लोचनः प्रालेय-अवतति-म्लान-पलाश-अब्जः इव ह्रदः

Analysis

Word Lemma Parse
विशद विशद pos=a,comp=y
भ्रू भ्रू pos=n,comp=y
युग युग pos=n,comp=y
छन्न छद् pos=va,comp=y,f=part
वलित वल् pos=va,comp=y,f=part
अपाङ्ग अपाङ्ग pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
प्रालेय प्रालेय pos=n,comp=y
अवतति अवतति pos=n,comp=y
म्लान म्ला pos=va,comp=y,f=part
पलाश पलाश pos=n,comp=y
अब्जः अब्ज pos=n,g=m,c=1,n=s
इव इव pos=i
ह्रदः ह्रद pos=n,g=m,c=1,n=s