Original

व्याहृत्य मरुतां पत्याव् इति वाचम् अवस्थिते ।वचः प्रश्रयगम्भीरम् अथोवाच कपिध्वजः ॥

Segmented

व्याहृत्य मरुताम् पत्याव् इति वाचम् अवस्थिते वचः प्रश्रय-गम्भीरम् अथ उवाच कपिध्वजः

Analysis

Word Lemma Parse
व्याहृत्य व्याहृ pos=vi
मरुताम् मरुत् pos=n,g=m,c=6,n=p
पत्याव् पति pos=n,g=,c=7,n=s
इति इति pos=i
वाचम् वाच् pos=n,g=f,c=2,n=s
अवस्थिते अवस्था pos=va,g=m,c=7,n=s,f=part
वचः वचस् pos=n,g=n,c=2,n=s
प्रश्रय प्रश्रय pos=n,comp=y
गम्भीरम् गम्भीर pos=a,g=n,c=2,n=s
अथ अथ pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
कपिध्वजः कपिध्वज pos=n,g=m,c=1,n=s