Original

विविक्ते ऽस्मिन् नगे भूयः प्लाविते जह्नुकन्यया ।प्रत्यासीदति मुक्तिस् त्वां पुरा मा भूर् उदायुधः ॥

Segmented

विविक्ते ऽस्मिन् नगे भूयः प्लाविते जह्नुकन्यया प्रत्यासीदति मुक्तिस् त्वाम् पुरा मा भूः उदायुधः

Analysis

Word Lemma Parse
विविक्ते विविक्त pos=a,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
नगे नग pos=n,g=m,c=7,n=s
भूयः भूयस् pos=i
प्लाविते प्लावय् pos=va,g=m,c=7,n=s,f=part
जह्नुकन्यया जह्नुकन्या pos=n,g=f,c=3,n=s
प्रत्यासीदति प्रत्यासद् pos=v,p=3,n=s,l=lat
मुक्तिस् मुक्ति pos=n,g=f,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
पुरा पुरा pos=i
मा मा pos=i
भूः भू pos=v,p=2,n=s,l=lun_unaug
उदायुधः उदायुध pos=a,g=m,c=1,n=s