Original

श्रद्धेया विप्रलब्धारः प्रिया विप्रियकारिणः ।सुदुस्त्यजास् त्यजन्तो ऽपि कामाः कष्टा हि शत्रवः ॥

Segmented

श्रद्धेया विप्रलब्धारः प्रिया विप्रिय-कारिणः सु दुस्त्यजाः त्यजन्तो ऽपि कामाः कष्टा हि शत्रवः

Analysis

Word Lemma Parse
श्रद्धेया श्रद्धा pos=va,g=m,c=1,n=p,f=krtya
विप्रलब्धारः विप्रलब्धृ pos=a,g=m,c=1,n=p
प्रिया प्रिय pos=a,g=m,c=1,n=p
विप्रिय विप्रिय pos=n,comp=y
कारिणः कारिन् pos=a,g=m,c=1,n=p
सु सु pos=i
दुस्त्यजाः दुस्त्यज pos=a,g=m,c=1,n=p
त्यजन्तो त्यज् pos=va,g=m,c=1,n=p,f=part
ऽपि अपि pos=i
कामाः काम pos=n,g=m,c=1,n=p
कष्टा कष्ट pos=a,g=m,c=1,n=p
हि हि pos=i
शत्रवः शत्रु pos=n,g=m,c=1,n=p